B 458-6 Uṇādisūtravṛtti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 458/6
Title: Uṇādisūtravṛtti
Dimensions: 25.2 x 9.5 cm x 45 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3880
Remarks:
Reel No. B 458-6 Inventory No. 79819
Title Uṇādisūtravṛtti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 9.5 cm
Folios 45
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation uṇādi. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/3880
Manuscript Features
athoṇādivṛttiḥ patre (45)
khaṃḍitā gajānana
śrīkṛṣṇajośī rāmanagara[vāle]
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
mahādevaṃ namaskṛtya praṇipatya sarasvatīm |
vakṣye vṛttim uṇādīnāṃ yathāvṛtti yathākramaṃ || 1 ||
aśavat (dṛbhyoniḥ) | iheme [ʼ]dhikārāḥ saṃbadhyaṃte | pratyayaḥ | paraś ca | ādyudāttaś ca | anudāttau suppitau | (fol. 1v1–2)
End
bhavati ṇic ca | sṛ gatau | bhau | jau | sriyate dhāvati sisartti vā sārthaḥ | pathikasaṃghātaḥ | karttā karma ca | jṝvṛbhyām ūthan | ābhyām ūṭhanpratyayo bhavati | jṝṣ vayohānau | dai | jīryate iti jarūthaṃ | kaśma (fol. 45v7–8)
Colophon
Microfilm Details
Reel No. B 458/6
Date of Filming 24-04-1973
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 18-01-2010
Bibliography